Original

कामभोगैः परित्यक्ता हीना बन्धुजनेन च ।धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥ २४ ॥

Segmented

काम-भोगैः परित्यक्ता हीना बन्धु-जनेन च धारयति आत्मनः देहम् तद्-समागम-काङ्क्षिणी

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
भोगैः भोग pos=n,g=m,c=3,n=p
परित्यक्ता परित्यज् pos=va,g=f,c=1,n=s,f=part
हीना हा pos=va,g=f,c=1,n=s,f=part
बन्धु बन्धु pos=n,comp=y
जनेन जन pos=n,g=m,c=3,n=s
pos=i
धारयति धारय् pos=v,p=3,n=s,l=lat
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
देहम् देह pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
समागम समागम pos=n,comp=y
काङ्क्षिणी काङ्क्षिन् pos=a,g=f,c=1,n=s