Original

इमां तु शीलसंपन्नां द्रष्टुमिच्छति राघवः ।रावणेन प्रमथितां प्रपामिव पिपासितः ॥ २२ ॥

Segmented

इमाम् तु शील-सम्पन्नाम् द्रष्टुम् इच्छति राघवः रावणेन प्रमथिताम् प्रपाम् इव पिपासितः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
तु तु pos=i
शील शील pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
प्रमथिताम् प्रमथ् pos=va,g=f,c=2,n=s,f=part
प्रपाम् प्रपा pos=n,g=f,c=2,n=s
इव इव pos=i
पिपासितः पिपासित pos=a,g=m,c=1,n=s