Original

सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ।सहते यातनामेतामनर्थानामभागिनी ॥ २१ ॥

Segmented

सा इयम् कनक-वर्ण-अङ्गी नित्यम् सुस्मित-भाषिणी सहते यातनाम् एताम् अनर्थानाम् अभागिनी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कनक कनक pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
सुस्मित सुस्मित pos=a,comp=y
भाषिणी भाषिन् pos=a,g=f,c=1,n=s
सहते सह् pos=v,p=3,n=s,l=lat
यातनाम् यातना pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
अनर्थानाम् अनर्थ pos=n,g=m,c=6,n=p
अभागिनी अभागिन् pos=a,g=f,c=1,n=s