Original

सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता ।अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् ॥ १९ ॥

Segmented

सर्वान् भोगान् परित्यज्य भर्तृ-स्नेह-बलात् कृता अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनम् वनम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
भर्तृ भर्तृ pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
अचिन्तयित्वा अचिन्तयित्वा pos=i
दुःखानि दुःख pos=n,g=n,c=2,n=p
प्रविष्टा प्रविश् pos=va,g=m,c=1,n=p,f=part
निर्जनम् निर्जन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s