Original

धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ।इयं सा दयिता भार्या राक्षसी वशमागता ॥ १८ ॥

Segmented

धर्म-ज्ञस्य कृतज्ञस्य रामस्य विदित-आत्मनः इयम् सा दयिता भार्या राक्षसी-वशम् आगता

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
कृतज्ञस्य कृतज्ञ pos=a,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
दयिता दयित pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
राक्षसी राक्षसी pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part