Original

विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः ।स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ १७ ॥

Segmented

विक्रान्तस्य आर्य-शीलस्य संयुगेषु अनिवर्तिनः स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञो यशस्विनी

Analysis

Word Lemma Parse
विक्रान्तस्य विक्रम् pos=va,g=m,c=6,n=s,f=part
आर्य आर्य pos=a,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=6,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s