Original

उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ।पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ १६ ॥

Segmented

उत्थिता मेदिनीम् भित्त्वा क्षेत्रे हल-मुख-क्षते पद्म-रेणु-निभैः कीर्णा शुभैः केदार-पांसुभिः

Analysis

Word Lemma Parse
उत्थिता उत्था pos=va,g=m,c=1,n=p,f=part
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
हल हल pos=n,comp=y
मुख मुख pos=n,comp=y
क्षते क्षन् pos=va,g=n,c=7,n=s,f=part
पद्म पद्म pos=n,comp=y
रेणु रेणु pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
शुभैः शुभ pos=a,g=m,c=3,n=p
केदार केदार pos=n,comp=y
पांसुभिः पांसु pos=n,g=m,c=3,n=p