Original

इयं सा धर्मशीलस्य मैथिलस्य महात्मनः ।सुता जनकराजस्य सीता भर्तृदृढव्रता ॥ १५ ॥

Segmented

इयम् सा धर्म-शीलस्य मैथिलस्य महात्मनः सुता जनक-राजस्य सीता भर्तृ-दृढ-व्रता

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
मैथिलस्य मैथिल pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
जनक जनक pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
दृढ दृढ pos=a,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s