Original

यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् ।अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ १३ ॥

Segmented

यदि रामः समुद्रान्ताम् मेदिनीम् परिवर्तयेत् अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः

Analysis

Word Lemma Parse
यदि यदि pos=i
रामः राम pos=n,g=m,c=1,n=s
समुद्रान्ताम् समुद्रान्ता pos=n,g=f,c=2,n=s
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
परिवर्तयेत् परिवर्तय् pos=v,p=3,n=s,l=vidhilin
अस्याः इदम् pos=n,g=f,c=6,n=s
कृते कृत pos=n,g=n,c=7,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s