Original

सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः ।अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ॥ १२ ॥

Segmented

सागरः च मया क्रान्तः श्रीमान् नद-नदीपति अस्या हेतोः विशाल-अक्षायाः पुरी च इयम् निरीक्षिता

Analysis

Word Lemma Parse
सागरः सागर pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
क्रान्तः क्रम् pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
नद नद pos=n,comp=y
नदीपति नदीपति pos=n,g=m,c=1,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
विशाल विशाल pos=a,comp=y
अक्षायाः अक्ष pos=a,g=f,c=6,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
निरीक्षिता निरीक्ष् pos=va,g=f,c=1,n=s,f=part