Original

खरश्च निहतः संख्ये त्रिशिराश्च निपातितः ।दूषणश्च महातेजा रामेण विदितात्मना ॥ १० ॥

Segmented

खरः च निहतः संख्ये त्रिशिरस् च निपातितः दूषणः च महा-तेजाः रामेण विदित-आत्मना

Analysis

Word Lemma Parse
खरः खर pos=n,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
pos=i
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
दूषणः दूषण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
विदित विद् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s