Original

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः ।गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥ १ ॥

Segmented

प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि-पुंगवः गुण-अभिरामम् रामम् च पुनः चिन्ता-परः ऽभवत्

Analysis

Word Lemma Parse
प्रशस्य प्रशंस् pos=vi
तु तु pos=i
प्रशस्तव्याम् प्रशंस् pos=va,g=f,c=2,n=s,f=krtya
सीताम् सीता pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
हरि हरि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
अभिरामम् अभिराम pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
pos=i
पुनः पुनर् pos=i
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan