Original

पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ।विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः ॥ ९ ॥

Segmented

पुंनागाः सप्तपर्णाः च चम्पक-उद्दालकाः तथा विवृद्ध-मूलाः बहवः शोभन्ते स्म सु पुष्पिताः

Analysis

Word Lemma Parse
पुंनागाः पुंनाग pos=n,g=m,c=1,n=p
सप्तपर्णाः सप्तपर्ण pos=n,g=m,c=1,n=p
pos=i
चम्पक चम्पक pos=n,comp=y
उद्दालकाः उद्दालक pos=n,g=m,c=1,n=p
तथा तथा pos=i
विवृद्ध विवृध् pos=va,comp=y,f=part
मूलाः मूल pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सु सु pos=i
पुष्पिताः पुष्पित pos=a,g=m,c=1,n=p