Original

कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ।स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ॥ ८ ॥

Segmented

कर्णिकारैः कुसुमितैः किंशुकैः च सु पुष्पितैः स देशः प्रभया तेषाम् प्रदीप्त इव सर्वतः

Analysis

Word Lemma Parse
कर्णिकारैः कर्णिकार pos=n,g=m,c=3,n=p
कुसुमितैः कुसुमित pos=a,g=m,c=3,n=p
किंशुकैः किंशुक pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
प्रभया प्रभा pos=n,g=f,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रदीप्त प्रदीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सर्वतः सर्वतस् pos=i