Original

आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ।पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ॥ ७ ॥

Segmented

मूल-पुष्प-निचितैः अशोकैः शोक-नाशनैः पुष्प-भार-अतिभारैः च स्पृशद्भिः इव मेदिनीम्

Analysis

Word Lemma Parse
मूल मूल pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
निचितैः निचि pos=va,g=m,c=3,n=p,f=part
अशोकैः अशोक pos=n,g=m,c=3,n=p
शोक शोक pos=n,comp=y
नाशनैः नाशन pos=a,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
भार भार pos=n,comp=y
अतिभारैः अतिभार pos=n,g=m,c=3,n=p
pos=i
स्पृशद्भिः स्पृश् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s