Original

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः ।जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५२ ॥

Segmented

एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन-सम्भवः जगाम मनसा रामम् प्रशशंस च तम् प्रभुम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
पवन पवन pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
प्रशशंस प्रशंस् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s