Original

अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ।तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ ५० ॥

Segmented

अस्या देव्या मनः तस्मिन् तस्य च अस्याम् प्रतिष्ठितम् तेन इयम् स च धर्म-आत्मा मुहूर्तम् अपि जीवति

Analysis

Word Lemma Parse
अस्या इदम् pos=n,g=f,c=6,n=s
देव्या देवी pos=n,g=f,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अस्याम् इदम् pos=n,g=f,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat