Original

सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः ।पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ ५ ॥

Segmented

सर्व-ऋतु-कुसुमैः रम्यैः फलवत् च पादपैः पुष्पितानाम् अशोकानाम् श्रिया सूर्य-उदय-प्रभाम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुमैः कुसुम pos=n,g=m,c=3,n=p
रम्यैः रम्य pos=a,g=m,c=3,n=p
फलवत् फलवत् pos=a,g=m,c=3,n=p
pos=i
पादपैः पादप pos=n,g=m,c=3,n=p
पुष्पितानाम् पुष्पित pos=a,g=f,c=6,n=p
अशोकानाम् अशोक pos=n,g=m,c=6,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
सूर्य सूर्य pos=n,comp=y
उदय उदय pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s