Original

अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ।रामस्य च यथारूपं तस्येयमसितेक्षणा ॥ ४९ ॥

Segmented

अस्या देव्या यथा रूपम् अङ्ग-प्रत्यङ्ग-सौष्ठवम् रामस्य च यथारूपम् तस्य इयम् असित-ईक्षणा

Analysis

Word Lemma Parse
अस्या इदम् pos=n,g=f,c=6,n=s
देव्या देवी pos=n,g=f,c=6,n=s
यथा यथा pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
अङ्ग अङ्ग pos=n,comp=y
प्रत्यङ्ग प्रत्यङ्ग pos=n,comp=y
सौष्ठवम् सौष्ठव pos=n,g=n,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
यथारूपम् यथारूप pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s