Original

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ।पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ ४८ ॥

Segmented

स्त्री प्रनष्टा इति कारुण्याद् आश्रिता इति आनृशंस्यात् पत्नी नष्टा इति शोकेन प्रिया इति मदनेन च

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
प्रनष्टा प्रणश् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
कारुण्याद् कारुण्य pos=n,g=n,c=5,n=s
आश्रिता आश्रि pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
आनृशंस्यात् आनृशंस्य pos=n,g=n,c=5,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
इति इति pos=i
मदनेन मदन pos=n,g=m,c=3,n=s
pos=i