Original

इयं सा यत्कृते रामश्चतुर्भिः परितप्यते ।कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ ४७ ॥

Segmented

इयम् सा यत्कृते रामः चतुर्भिः परितप्यते कारुण्येन आनृशंस्येन शोकेन मदनेन च

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
यत्कृते यत्कृते pos=i
रामः राम pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
परितप्यते परितप् pos=v,p=3,n=s,l=lat
कारुण्येन कारुण्य pos=n,g=n,c=3,n=s
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
मदनेन मदन pos=n,g=m,c=3,n=s
pos=i