Original

इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ।तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ ४५ ॥

Segmented

इदम् चिर-गृहीत-त्वात् वसनम् क्लिष्टवत्तरम् तथा हि नूनम् तद् वर्णम् तथा श्रीमद् यथा इतरत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
चिर चिर pos=a,comp=y
गृहीत ग्रह् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
वसनम् वसन pos=n,g=n,c=1,n=s
क्लिष्टवत्तरम् क्लिष्टवत्तर pos=a,g=n,c=1,n=s
तथा तथा pos=i
हि हि pos=i
नूनम् नूनम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
वर्णम् वर्ण pos=n,g=n,c=1,n=s
तथा तथा pos=i
श्रीमद् श्रीमत् pos=a,g=n,c=1,n=s
यथा यथा pos=i
इतरत् इतर pos=n,g=n,c=1,n=s