Original

भूषणानि च मुख्यानि दृष्टानि धरणीतले ।अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४४ ॥

Segmented

भूषणानि च मुख्यानि दृष्टानि धरणी-तले अनया एव अपविद्धानि स्वनवन्ति महान्ति च

Analysis

Word Lemma Parse
भूषणानि भूषण pos=n,g=n,c=1,n=p
pos=i
मुख्यानि मुख्य pos=a,g=n,c=1,n=p
दृष्टानि दृश् pos=va,g=n,c=1,n=p,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
अनया इदम् pos=n,g=f,c=3,n=s
एव एव pos=i
अपविद्धानि अपव्यध् pos=va,g=n,c=1,n=p,f=part
स्वनवन्ति स्वनवत् pos=a,g=n,c=1,n=p
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i