Original

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः ॥ ४३ ॥

Segmented

पीतम् कनक-पट्ट-आभम् स्रस्तम् तद् वसनम् शुभम् उत्तरीयम् नग-आसक्तम् तदा दृष्टम् प्लवंगमैः

Analysis

Word Lemma Parse
पीतम् पीत pos=a,g=n,c=1,n=s
कनक कनक pos=n,comp=y
पट्ट पट्ट pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
स्रस्तम् स्रंस् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वसनम् वसन pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
उत्तरीयम् उत्तरीय pos=n,g=n,c=2,n=s
नग नग pos=n,comp=y
आसक्तम् आसञ्ज् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
प्लवंगमैः प्लवंगम pos=n,g=m,c=3,n=p