Original

तत्र यान्यवहीनानि तान्यहं नोपलक्षये ।यान्यस्या नावहीनानि तानीमानि न संशयः ॥ ४२ ॥

Segmented

तत्र यानि अवहीनानि तानि अहम् न उपलक्षये यानि अस्याः न अवहीनानि तानि इमानि न संशयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यानि यद् pos=n,g=n,c=1,n=p
अवहीनानि अवहा pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
यानि यद् pos=n,g=n,c=1,n=p
अस्याः इदम् pos=n,g=f,c=6,n=s
pos=i
अवहीनानि अवहा pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
इमानि इदम् pos=n,g=n,c=1,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s