Original

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ ।मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥ ४० ॥

Segmented

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सु संस्थितौ मणि-विद्रुम-चित्राणि हस्तेषु आभरणानि च

Analysis

Word Lemma Parse
सुकृतौ सुकृत pos=a,g=m,c=1,n=d
कर्णवेष्टौ कर्णवेष्ट pos=n,g=m,c=1,n=d
pos=i
श्वदंष्ट्रौ श्वदंष्ट्र pos=n,g=m,c=1,n=d
pos=i
सु सु pos=i
संस्थितौ संस्था pos=va,g=m,c=1,n=d,f=part
मणि मणि pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
चित्राणि चित्र pos=a,g=n,c=1,n=p
हस्तेषु हस्त pos=n,g=n,c=7,n=p
आभरणानि आभरण pos=n,g=n,c=1,n=p
pos=i