Original

काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ ४ ॥

Segmented

काञ्चन-उत्पल-पद्माभिः वापीभिः उपशोभिताम् बहु-आसन-कुथ-उपेताम् बहु-भूमिगृह-आयुताम्

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
पद्माभिः पद्म pos=n,g=f,c=3,n=p
वापीभिः वापी pos=n,g=f,c=3,n=p
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part
बहु बहु pos=a,comp=y
आसन आसन pos=n,comp=y
कुथ कुथ pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
बहु बहु pos=a,comp=y
भूमिगृह भूमिगृह pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s