Original

वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ।तान्याभरणजालानि गात्रशोभीन्यलक्षयत् ॥ ३९ ॥

Segmented

वैदेह्या यानि च अङ्गेषु तदा रामो ऽन्वकीर्तयत् तानि आभरण-जालानि गात्र-शोभिन् अलक्षयत्

Analysis

Word Lemma Parse
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
तदा तदा pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽन्वकीर्तयत् अनुकीर्तय् pos=v,p=3,n=s,l=lan
तानि तद् pos=n,g=n,c=2,n=p
आभरण आभरण pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
गात्र गात्र pos=n,comp=y
शोभिन् शोभिन् pos=a,g=n,c=2,n=p
अलक्षयत् लक्षय् pos=v,p=3,n=s,l=lan