Original

दुःखेन बुबुधे सीतां हनुमाननलंकृताम् ।संस्कारेण यथाहीनां वाचमर्थान्तरं गताम् ॥ ३७ ॥

Segmented

दुःखेन बुबुधे सीताम् हनुमान् अनलंकृताम् संस्कारेण यथा हीनाम् वाचम् अर्थ-अन्तरम् गताम्

Analysis

Word Lemma Parse
दुःखेन दुःख pos=n,g=n,c=3,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
सीताम् सीता pos=n,g=f,c=2,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
अनलंकृताम् अनलंकृत pos=a,g=f,c=2,n=s
संस्कारेण संस्कार pos=n,g=m,c=3,n=s
यथा यथा pos=i
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
वाचम् वाच् pos=n,g=f,c=2,n=s
अर्थ अर्थ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part