Original

तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु ।आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ३६ ॥

Segmented

तस्य संदिदिहे बुद्धिः मुहुः सीताम् निरीक्ष्य तु आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संदिदिहे संदिह् pos=v,p=3,n=s,l=lit
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मुहुः मुहुर् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
तु तु pos=i
आम्नायानाम् आम्नाय pos=n,g=m,c=6,n=p
अयोगेन अयोग pos=n,g=m,c=3,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
प्रशिथिलाम् प्रशिथिल pos=a,g=f,c=2,n=s
इव इव pos=i