Original

मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ।प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥ ३५ ॥

Segmented

मल-पङ्क-धराम् दीनाम् मण्डन-अर्हाम् अमण्डिताम् प्रभाम् नक्षत्रराजस्य काल-मेघैः इव आवृताम्

Analysis

Word Lemma Parse
मल मल pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
धराम् धर pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
मण्डन मण्डन pos=n,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
अमण्डिताम् अमण्डित pos=a,g=f,c=2,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
नक्षत्रराजस्य नक्षत्रराज pos=n,g=m,c=6,n=s
काल काल pos=a,comp=y
मेघैः मेघ pos=n,g=m,c=3,n=p
इव इव pos=i
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part