Original

अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः ।बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा ।वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः ॥ ३४ ॥

Segmented

अबलाम् मृगशावाक्षीम् वीक्षमाणाम् ततस् ततस् बाष्प-अम्बु-प्रतिपूर्णेन कृष्ण-वक्त्र-अक्षि-पक्ष्मना वदनेन अप्रसन्नेन निःश्वसन्तीम् पुनः पुनः

Analysis

Word Lemma Parse
अबलाम् अबला pos=n,g=f,c=2,n=s
मृगशावाक्षीम् मृगशावाक्षी pos=n,g=f,c=2,n=s
वीक्षमाणाम् वीक्ष् pos=va,g=f,c=2,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
बाष्प बाष्प pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
प्रतिपूर्णेन प्रतिपृ pos=va,g=n,c=3,n=s,f=part
कृष्ण कृष्ण pos=a,comp=y
वक्त्र वक्त्र pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
पक्ष्मना पक्ष्मन् pos=n,g=m,c=3,n=s
वदनेन वदन pos=n,g=n,c=3,n=s
अप्रसन्नेन अप्रसन्न pos=a,g=n,c=3,n=s
निःश्वसन्तीम् निःश्वस् pos=va,g=f,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i