Original

संसक्तां धूमजालेन शिखामिव विभावसोः ।तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव ॥ ३१ ॥

Segmented

संसक्ताम् धूम-जालेन शिखाम् इव विभावसोः ताम् स्मृतीम् इव संदिग्धाम् ऋद्धिम् निपतिताम्

Analysis

Word Lemma Parse
संसक्ताम् संसञ्ज् pos=va,g=f,c=2,n=s,f=part
धूम धूम pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i
विभावसोः विभावसु pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्मृतीम् इव pos=i
इव संदिह् pos=va,g=f,c=2,n=s,f=part
संदिग्धाम् ऋद्धि pos=n,g=f,c=2,n=s
ऋद्धिम् निपत् pos=va,g=f,c=2,n=s,f=part
निपतिताम् इव pos=i