Original

निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ।शोकजालेन महता विततेन न राजतीम् ॥ ३० ॥

Segmented

निःश्वास-बहुलाम् भीरुम् भुजग-इन्द्र-वधूम् इव शोक-जालेन महता विततेन न राजतीम्

Analysis

Word Lemma Parse
निःश्वास निःश्वास pos=n,comp=y
बहुलाम् बहुल pos=a,g=f,c=2,n=s
भीरुम् भीरु pos=a,g=f,c=2,n=s
भुजग भुजग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
इव इव pos=i
शोक शोक pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
विततेन वितन् pos=va,g=n,c=3,n=s,f=part
pos=i
राजतीम् राज् pos=va,g=f,c=2,n=s,f=part