Original

तां स नन्दनसंकाशां मृगपक्षिभिरावृताम् ।हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम् ॥ ३ ॥

Segmented

ताम् स नन्दन-संकाशाम् मृग-पक्षिभिः आवृताम् हर्म्य-प्रासाद-सम्बाधाम् कोकिल-आकुल-निःस्वनाम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नन्दन नन्दन pos=n,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
मृग मृग pos=n,comp=y
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
हर्म्य हर्म्य pos=n,comp=y
प्रासाद प्रासाद pos=n,comp=y
सम्बाधाम् सम्बाध pos=n,g=f,c=2,n=s
कोकिल कोकिल pos=n,comp=y
आकुल आकुल pos=a,comp=y
निःस्वनाम् निःस्वन pos=n,g=f,c=2,n=s