Original

इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ।भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ २९ ॥

Segmented

इष्टाम् सर्वस्य जगतः पूर्ण-चन्द्र-प्रभाम् इव भूमौ सुतनुम् आसीनाम् नियताम् इव तापसीम्

Analysis

Word Lemma Parse
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
सुतनुम् सुतनु pos=n,g=f,c=2,n=s
आसीनाम् आस् pos=va,g=f,c=2,n=s,f=part
नियताम् नियम् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
तापसीम् तापसी pos=n,g=f,c=2,n=s