Original

पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ।कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ॥ २७ ॥

Segmented

पूर्ण-चन्द्र-आननाम् सुभ्रूम् चारु-वृत्त-पयोधराम् कुर्वन्तीम् प्रभया देवीम् सर्वा वितिमिरा दिशः

Analysis

Word Lemma Parse
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s
सुभ्रूम् सुभ्रू pos=n,g=f,c=2,n=s
चारु चारु pos=a,comp=y
वृत्त वृत्त pos=a,comp=y
पयोधराम् पयोधर pos=n,g=f,c=2,n=s
कुर्वन्तीम् कृ pos=va,g=f,c=2,n=s,f=part
प्रभया प्रभा pos=n,g=f,c=3,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
वितिमिरा वितिमिर pos=a,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p