Original

ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ।यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ॥ २६ ॥

Segmented

ह्रियमाणा तदा तेन रक्षसा कामरूपिणा यथारूपा हि दृष्टा वै तथारूपा इयम् अङ्गना

Analysis

Word Lemma Parse
ह्रियमाणा हृ pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
तेन तद् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
कामरूपिणा कामरूपिन् pos=a,g=n,c=3,n=s
यथारूपा यथारूप pos=a,g=f,c=1,n=s
हि हि pos=i
दृष्टा दृश् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
तथारूपा तथारूप pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अङ्गना अङ्गना pos=n,g=f,c=1,n=s