Original

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।तर्कयामास सीतेति कारणैरुपपादिभिः ॥ २५ ॥

Segmented

ताम् समीक्ष्य विशाल-अक्षीम् अधिकम् मलिनाम् कृशाम् तर्कयामास सीता इति कारणैः उपपादिभिः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
विशाल विशाल pos=a,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
अधिकम् अधिक pos=a,g=n,c=2,n=s
मलिनाम् मलिन pos=a,g=f,c=2,n=s
कृशाम् कृश pos=a,g=f,c=2,n=s
तर्कयामास तर्कय् pos=v,p=3,n=s,l=lit
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
कारणैः कारण pos=n,g=n,c=3,n=p
उपपादिभिः उपपादिन् pos=a,g=n,c=3,n=p