Original

प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ।स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ॥ २३ ॥

Segmented

प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी-गणम् स्व-गणेन मृगीम् हीनाम् श्व-गण-अभिवृताम् इव

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
अपश्यन्तीम् अपश्यत् pos=a,g=f,c=2,n=s
पश्यन्तीम् दृश् pos=va,g=f,c=2,n=s,f=part
राक्षसी राक्षसी pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
गणेन गण pos=n,g=m,c=3,n=s
मृगीम् मृगी pos=n,g=f,c=2,n=s
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
श्व श्वन् pos=n,comp=y
गण गण pos=n,comp=y
अभिवृताम् अभिवृ pos=va,g=f,c=2,n=s,f=part
इव इव pos=i