Original

ततो मलिनसंवीतां राक्षसीभिः समावृताम् ।उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः ।ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥ १८ ॥

Segmented

ततो मलिन-संवीताम् राक्षसीभिः समावृताम् ददर्श शुक्लपक्ष-आदौ चन्द्र-रेखाम् इव अमलाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मलिन मलिन pos=a,comp=y
संवीताम् संव्ये pos=va,g=f,c=2,n=s,f=part
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
समावृताम् समावृ pos=va,g=f,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
शुक्लपक्ष शुक्लपक्ष pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
चन्द्र चन्द्र pos=n,comp=y
रेखाम् रेखा pos=n,g=f,c=2,n=s
इव इव pos=i
अमलाम् अमल pos=a,g=f,c=2,n=s