Original

मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ।प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ॥ १६ ॥

Segmented

मध्ये स्तम्भ-सहस्रेण स्थितम् कैलास-पाण्डुरम् प्रवाल-कृत-सोपानम् तप्त-काञ्चन-वेदिकम्

Analysis

Word Lemma Parse
मध्ये मध्य pos=n,g=n,c=7,n=s
स्तम्भ स्तम्भ pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
स्थितम् स्था pos=va,g=n,c=2,n=s,f=part
कैलास कैलास pos=n,comp=y
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
प्रवाल प्रवाल pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
सोपानम् सोपान pos=n,g=n,c=2,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
वेदिकम् वेदिका pos=n,g=n,c=2,n=s