Original

अशोकवनिकायां तु तस्यां वानरपुंगवः ।स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम् ॥ १५ ॥

Segmented

अशोक-वनिकायाम् तु तस्याम् वानर-पुंगवः स ददर्श अविदूर-स्थम् चैत्य-प्रासादम् ऊर्जितम्

Analysis

Word Lemma Parse
अशोक अशोक pos=n,comp=y
वनिकायाम् वनिका pos=n,g=f,c=7,n=s
तु तु pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
वानर वानर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अविदूर अविदूर pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
चैत्य चैत्य pos=n,comp=y
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
ऊर्जितम् ऊर्जय् pos=va,g=m,c=2,n=s,f=part