Original

सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ।नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ॥ १३ ॥

Segmented

सर्व-ऋतु-पुष्पैः निचितम् पादपैः मधु-गन्धिभिः नाना निनादैः उद्यानम् रम्यम् मृग-गणैः द्विजैः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
निचितम् निचि pos=va,g=n,c=1,n=s,f=part
पादपैः पादप pos=n,g=m,c=3,n=p
मधु मधु pos=n,comp=y
गन्धिभिः गन्धि pos=a,g=m,c=3,n=p
नाना नाना pos=i
निनादैः निनाद pos=n,g=m,c=3,n=p
उद्यानम् उद्यान pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
मृग मृग pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p