Original

द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ।पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ॥ १२ ॥

Segmented

द्वितीयम् इव च आकाशम् पुष्प-ज्योतिः-गण-आयुतम् पुष्प-रत्न-शतैः चित्रम् पञ्चमम् सागरम् यथा

Analysis

Word Lemma Parse
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
इव इव pos=i
pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
पुष्प पुष्प pos=n,comp=y
ज्योतिः ज्योतिस् pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=n,c=1,n=s
पुष्प पुष्प pos=n,comp=y
रत्न रत्न pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
चित्रम् चित्र pos=a,g=n,c=1,n=s
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
यथा यथा pos=i