Original

नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ।अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् ॥ ११ ॥

Segmented

नन्दनम् विविध-उद्यानम् चित्रम् चैत्ररथम् यथा अतिवृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम्

Analysis

Word Lemma Parse
नन्दनम् नन्दन pos=n,g=n,c=1,n=s
विविध विविध pos=a,comp=y
उद्यानम् उद्यान pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
चैत्ररथम् चैत्ररथ pos=n,g=n,c=1,n=s
यथा यथा pos=i
अतिवृत्तम् अतिवृत् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=n,c=1,n=s,f=part