Original

शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ॥ १० ॥

Segmented

शातकुम्भ-निभाः केचित् केचिद् अग्नि-शिखा-उपमाः नीलाञ्जन-निभाः केचित् तत्र अशोकाः सहस्रशः

Analysis

Word Lemma Parse
शातकुम्भ शातकुम्भ pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
नीलाञ्जन नीलाञ्जन pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अशोकाः अशोक pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i