Original

मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ।सुखप्रसुप्तान्विहगान्बोधयामास वानरः ॥ ९ ॥

Segmented

मार्गमाणो वरारोहाम् राज-पुत्रीम् अनिन्दिताम् सुख-प्रसुप्तान् विहगान् बोधयामास वानरः

Analysis

Word Lemma Parse
मार्गमाणो मार्ग् pos=va,g=m,c=1,n=s,f=part
वरारोहाम् वरारोह pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
सुख सुख pos=n,comp=y
प्रसुप्तान् प्रस्वप् pos=va,g=m,c=2,n=p,f=part
विहगान् विहग pos=n,g=m,c=2,n=p
बोधयामास बोधय् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s