Original

वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ७ ॥

Segmented

वृताम् नानाविधैः वृक्षैः पुष्प-उपग-फल-उपगैः कोकिलैः भृङ्गराजैः च मत्तैः नित्य-निषेविताम्

Analysis

Word Lemma Parse
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
उपग उपग pos=a,comp=y
फल फल pos=n,comp=y
उपगैः उपग pos=a,g=m,c=3,n=p
कोकिलैः कोकिल pos=n,g=m,c=3,n=p
भृङ्गराजैः भृङ्गराज pos=n,g=m,c=3,n=p
pos=i
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
नित्य नित्य pos=a,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part