Original

विहगैर्मृगसंघैश्च विचित्रां चित्रकाननाम् ।उदितादित्यसंकाशां ददर्श हनुमान्कपिः ॥ ६ ॥

Segmented

विहगैः मृग-संघैः च विचित्राम् चित्र-काननाम् उदित-आदित्य-संकाशाम् ददर्श हनुमान् कपिः

Analysis

Word Lemma Parse
विहगैः विहग pos=n,g=m,c=3,n=p
मृग मृग pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
विचित्राम् विचित्रा pos=n,g=f,c=2,n=s
चित्र चित्र pos=a,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s
उदित उदि pos=va,comp=y,f=part
आदित्य आदित्य pos=n,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s